Declension table of unnatatara

Deva

NeuterSingularDualPlural
Nominativeunnatataram unnatatare unnatatarāṇi
Vocativeunnatatara unnatatare unnatatarāṇi
Accusativeunnatataram unnatatare unnatatarāṇi
Instrumentalunnatatareṇa unnatatarābhyām unnatataraiḥ
Dativeunnatatarāya unnatatarābhyām unnatatarebhyaḥ
Ablativeunnatatarāt unnatatarābhyām unnatatarebhyaḥ
Genitiveunnatatarasya unnatatarayoḥ unnatatarāṇām
Locativeunnatatare unnatatarayoḥ unnatatareṣu

Compound unnatatara -

Adverb -unnatataram -unnatatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria