Declension table of unnatakāla

Deva

MasculineSingularDualPlural
Nominativeunnatakālaḥ unnatakālau unnatakālāḥ
Vocativeunnatakāla unnatakālau unnatakālāḥ
Accusativeunnatakālam unnatakālau unnatakālān
Instrumentalunnatakālena unnatakālābhyām unnatakālaiḥ unnatakālebhiḥ
Dativeunnatakālāya unnatakālābhyām unnatakālebhyaḥ
Ablativeunnatakālāt unnatakālābhyām unnatakālebhyaḥ
Genitiveunnatakālasya unnatakālayoḥ unnatakālānām
Locativeunnatakāle unnatakālayoḥ unnatakāleṣu

Compound unnatakāla -

Adverb -unnatakālam -unnatakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria