Declension table of unmocana

Deva

NeuterSingularDualPlural
Nominativeunmocanam unmocane unmocanāni
Vocativeunmocana unmocane unmocanāni
Accusativeunmocanam unmocane unmocanāni
Instrumentalunmocanena unmocanābhyām unmocanaiḥ
Dativeunmocanāya unmocanābhyām unmocanebhyaḥ
Ablativeunmocanāt unmocanābhyām unmocanebhyaḥ
Genitiveunmocanasya unmocanayoḥ unmocanānām
Locativeunmocane unmocanayoḥ unmocaneṣu

Compound unmocana -

Adverb -unmocanam -unmocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria