Declension table of unmatta

Deva

NeuterSingularDualPlural
Nominativeunmattam unmatte unmattāni
Vocativeunmatta unmatte unmattāni
Accusativeunmattam unmatte unmattāni
Instrumentalunmattena unmattābhyām unmattaiḥ
Dativeunmattāya unmattābhyām unmattebhyaḥ
Ablativeunmattāt unmattābhyām unmattebhyaḥ
Genitiveunmattasya unmattayoḥ unmattānām
Locativeunmatte unmattayoḥ unmatteṣu

Compound unmatta -

Adverb -unmattam -unmattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria