Declension table of unmatta

Deva

MasculineSingularDualPlural
Nominativeunmattaḥ unmattau unmattāḥ
Vocativeunmatta unmattau unmattāḥ
Accusativeunmattam unmattau unmattān
Instrumentalunmattena unmattābhyām unmattaiḥ unmattebhiḥ
Dativeunmattāya unmattābhyām unmattebhyaḥ
Ablativeunmattāt unmattābhyām unmattebhyaḥ
Genitiveunmattasya unmattayoḥ unmattānām
Locativeunmatte unmattayoḥ unmatteṣu

Compound unmatta -

Adverb -unmattam -unmattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria