Declension table of unmanaskatā

Deva

FeminineSingularDualPlural
Nominativeunmanaskatā unmanaskate unmanaskatāḥ
Vocativeunmanaskate unmanaskate unmanaskatāḥ
Accusativeunmanaskatām unmanaskate unmanaskatāḥ
Instrumentalunmanaskatayā unmanaskatābhyām unmanaskatābhiḥ
Dativeunmanaskatāyai unmanaskatābhyām unmanaskatābhyaḥ
Ablativeunmanaskatāyāḥ unmanaskatābhyām unmanaskatābhyaḥ
Genitiveunmanaskatāyāḥ unmanaskatayoḥ unmanaskatānām
Locativeunmanaskatāyām unmanaskatayoḥ unmanaskatāsu

Adverb -unmanaskatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria