Declension table of unmārgavṛtti

Deva

MasculineSingularDualPlural
Nominativeunmārgavṛttiḥ unmārgavṛttī unmārgavṛttayaḥ
Vocativeunmārgavṛtte unmārgavṛttī unmārgavṛttayaḥ
Accusativeunmārgavṛttim unmārgavṛttī unmārgavṛttīn
Instrumentalunmārgavṛttinā unmārgavṛttibhyām unmārgavṛttibhiḥ
Dativeunmārgavṛttaye unmārgavṛttibhyām unmārgavṛttibhyaḥ
Ablativeunmārgavṛtteḥ unmārgavṛttibhyām unmārgavṛttibhyaḥ
Genitiveunmārgavṛtteḥ unmārgavṛttyoḥ unmārgavṛttīnām
Locativeunmārgavṛttau unmārgavṛttyoḥ unmārgavṛttiṣu

Compound unmārgavṛtti -

Adverb -unmārgavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria