Declension table of unmārgagāmin

Deva

MasculineSingularDualPlural
Nominativeunmārgagāmī unmārgagāmiṇau unmārgagāmiṇaḥ
Vocativeunmārgagāmin unmārgagāmiṇau unmārgagāmiṇaḥ
Accusativeunmārgagāmiṇam unmārgagāmiṇau unmārgagāmiṇaḥ
Instrumentalunmārgagāmiṇā unmārgagāmibhyām unmārgagāmibhiḥ
Dativeunmārgagāmiṇe unmārgagāmibhyām unmārgagāmibhyaḥ
Ablativeunmārgagāmiṇaḥ unmārgagāmibhyām unmārgagāmibhyaḥ
Genitiveunmārgagāmiṇaḥ unmārgagāmiṇoḥ unmārgagāmiṇām
Locativeunmārgagāmiṇi unmārgagāmiṇoḥ unmārgagāmiṣu

Compound unmārgagāmi -

Adverb -unmārgagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria