Declension table of unmādinī

Deva

FeminineSingularDualPlural
Nominativeunmādinī unmādinyau unmādinyaḥ
Vocativeunmādini unmādinyau unmādinyaḥ
Accusativeunmādinīm unmādinyau unmādinīḥ
Instrumentalunmādinyā unmādinībhyām unmādinībhiḥ
Dativeunmādinyai unmādinībhyām unmādinībhyaḥ
Ablativeunmādinyāḥ unmādinībhyām unmādinībhyaḥ
Genitiveunmādinyāḥ unmādinyoḥ unmādinīnām
Locativeunmādinyām unmādinyoḥ unmādinīṣu

Compound unmādini - unmādinī -

Adverb -unmādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria