Declension table of ?undat

Deva

NeuterSingularDualPlural
Nominativeundat undantī undatī undanti
Vocativeundat undantī undatī undanti
Accusativeundat undantī undatī undanti
Instrumentalundatā undadbhyām undadbhiḥ
Dativeundate undadbhyām undadbhyaḥ
Ablativeundataḥ undadbhyām undadbhyaḥ
Genitiveundataḥ undatoḥ undatām
Locativeundati undatoḥ undatsu

Adverb -undatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria