सुबन्तावली उन्दत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउन्दत् उन्दन्ती उन्दती उन्दन्ति
सम्बोधनम्उन्दत् उन्दन्ती उन्दती उन्दन्ति
द्वितीयाउन्दत् उन्दन्ती उन्दती उन्दन्ति
तृतीयाउन्दता उन्दद्भ्याम् उन्दद्भिः
चतुर्थीउन्दते उन्दद्भ्याम् उन्दद्भ्यः
पञ्चमीउन्दतः उन्दद्भ्याम् उन्दद्भ्यः
षष्ठीउन्दतः उन्दतोः उन्दताम्
सप्तमीउन्दति उन्दतोः उन्दत्सु

अव्यय ॰उन्दतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria