Declension table of umāmaheśvara

Deva

MasculineSingularDualPlural
Nominativeumāmaheśvaraḥ umāmaheśvarau umāmaheśvarāḥ
Vocativeumāmaheśvara umāmaheśvarau umāmaheśvarāḥ
Accusativeumāmaheśvaram umāmaheśvarau umāmaheśvarān
Instrumentalumāmaheśvareṇa umāmaheśvarābhyām umāmaheśvaraiḥ umāmaheśvarebhiḥ
Dativeumāmaheśvarāya umāmaheśvarābhyām umāmaheśvarebhyaḥ
Ablativeumāmaheśvarāt umāmaheśvarābhyām umāmaheśvarebhyaḥ
Genitiveumāmaheśvarasya umāmaheśvarayoḥ umāmaheśvarāṇām
Locativeumāmaheśvare umāmaheśvarayoḥ umāmaheśvareṣu

Compound umāmaheśvara -

Adverb -umāmaheśvaram -umāmaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria