Declension table of ulūka

Deva

MasculineSingularDualPlural
Nominativeulūkaḥ ulūkau ulūkāḥ
Vocativeulūka ulūkau ulūkāḥ
Accusativeulūkam ulūkau ulūkān
Instrumentalulūkena ulūkābhyām ulūkaiḥ ulūkebhiḥ
Dativeulūkāya ulūkābhyām ulūkebhyaḥ
Ablativeulūkāt ulūkābhyām ulūkebhyaḥ
Genitiveulūkasya ulūkayoḥ ulūkānām
Locativeulūke ulūkayoḥ ulūkeṣu

Compound ulūka -

Adverb -ulūkam -ulūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria