Declension table of ullasat

Deva

MasculineSingularDualPlural
Nominativeullasan ullasantau ullasantaḥ
Vocativeullasan ullasantau ullasantaḥ
Accusativeullasantam ullasantau ullasataḥ
Instrumentalullasatā ullasadbhyām ullasadbhiḥ
Dativeullasate ullasadbhyām ullasadbhyaḥ
Ablativeullasataḥ ullasadbhyām ullasadbhyaḥ
Genitiveullasataḥ ullasatoḥ ullasatām
Locativeullasati ullasatoḥ ullasatsu

Compound ullasat -

Adverb -ullasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria