Declension table of ?ulaḍitavatī

Deva

FeminineSingularDualPlural
Nominativeulaḍitavatī ulaḍitavatyau ulaḍitavatyaḥ
Vocativeulaḍitavati ulaḍitavatyau ulaḍitavatyaḥ
Accusativeulaḍitavatīm ulaḍitavatyau ulaḍitavatīḥ
Instrumentalulaḍitavatyā ulaḍitavatībhyām ulaḍitavatībhiḥ
Dativeulaḍitavatyai ulaḍitavatībhyām ulaḍitavatībhyaḥ
Ablativeulaḍitavatyāḥ ulaḍitavatībhyām ulaḍitavatībhyaḥ
Genitiveulaḍitavatyāḥ ulaḍitavatyoḥ ulaḍitavatīnām
Locativeulaḍitavatyām ulaḍitavatyoḥ ulaḍitavatīṣu

Compound ulaḍitavati - ulaḍitavatī -

Adverb -ulaḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria