सुबन्तावली ?उलडितवती

Roma

स्त्रीएकद्विबहु
प्रथमाउलडितवती उलडितवत्यौ उलडितवत्यः
सम्बोधनम्उलडितवति उलडितवत्यौ उलडितवत्यः
द्वितीयाउलडितवतीम् उलडितवत्यौ उलडितवतीः
तृतीयाउलडितवत्या उलडितवतीभ्याम् उलडितवतीभिः
चतुर्थीउलडितवत्यै उलडितवतीभ्याम् उलडितवतीभ्यः
पञ्चमीउलडितवत्याः उलडितवतीभ्याम् उलडितवतीभ्यः
षष्ठीउलडितवत्याः उलडितवत्योः उलडितवतीनाम्
सप्तमीउलडितवत्याम् उलडितवत्योः उलडितवतीषु

समास उलडितवति उलडितवती

अव्यय ॰उलडितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria