Declension table of ?ulaḍitavat

Deva

MasculineSingularDualPlural
Nominativeulaḍitavān ulaḍitavantau ulaḍitavantaḥ
Vocativeulaḍitavan ulaḍitavantau ulaḍitavantaḥ
Accusativeulaḍitavantam ulaḍitavantau ulaḍitavataḥ
Instrumentalulaḍitavatā ulaḍitavadbhyām ulaḍitavadbhiḥ
Dativeulaḍitavate ulaḍitavadbhyām ulaḍitavadbhyaḥ
Ablativeulaḍitavataḥ ulaḍitavadbhyām ulaḍitavadbhyaḥ
Genitiveulaḍitavataḥ ulaḍitavatoḥ ulaḍitavatām
Locativeulaḍitavati ulaḍitavatoḥ ulaḍitavatsu

Compound ulaḍitavat -

Adverb -ulaḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria