सुबन्तावली ?उलडितवत्

Roma

पुमान्एकद्विबहु
प्रथमाउलडितवान् उलडितवन्तौ उलडितवन्तः
सम्बोधनम्उलडितवन् उलडितवन्तौ उलडितवन्तः
द्वितीयाउलडितवन्तम् उलडितवन्तौ उलडितवतः
तृतीयाउलडितवता उलडितवद्भ्याम् उलडितवद्भिः
चतुर्थीउलडितवते उलडितवद्भ्याम् उलडितवद्भ्यः
पञ्चमीउलडितवतः उलडितवद्भ्याम् उलडितवद्भ्यः
षष्ठीउलडितवतः उलडितवतोः उलडितवताम्
सप्तमीउलडितवति उलडितवतोः उलडितवत्सु

समास उलडितवत्

अव्यय ॰उलडितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria