सुबन्तावली ?उज्झिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाउज्झिष्यन्ती उज्झिष्यन्त्यौ उज्झिष्यन्त्यः
सम्बोधनम्उज्झिष्यन्ति उज्झिष्यन्त्यौ उज्झिष्यन्त्यः
द्वितीयाउज्झिष्यन्तीम् उज्झिष्यन्त्यौ उज्झिष्यन्तीः
तृतीयाउज्झिष्यन्त्या उज्झिष्यन्तीभ्याम् उज्झिष्यन्तीभिः
चतुर्थीउज्झिष्यन्त्यै उज्झिष्यन्तीभ्याम् उज्झिष्यन्तीभ्यः
पञ्चमीउज्झिष्यन्त्याः उज्झिष्यन्तीभ्याम् उज्झिष्यन्तीभ्यः
षष्ठीउज्झिष्यन्त्याः उज्झिष्यन्त्योः उज्झिष्यन्तीनाम्
सप्तमीउज्झिष्यन्त्याम् उज्झिष्यन्त्योः उज्झिष्यन्तीषु

समास उज्झिष्यन्ति उज्झिष्यन्ती

अव्यय ॰उज्झिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria