Declension table of ?ujjhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeujjhiṣyantī ujjhiṣyantyau ujjhiṣyantyaḥ
Vocativeujjhiṣyanti ujjhiṣyantyau ujjhiṣyantyaḥ
Accusativeujjhiṣyantīm ujjhiṣyantyau ujjhiṣyantīḥ
Instrumentalujjhiṣyantyā ujjhiṣyantībhyām ujjhiṣyantībhiḥ
Dativeujjhiṣyantyai ujjhiṣyantībhyām ujjhiṣyantībhyaḥ
Ablativeujjhiṣyantyāḥ ujjhiṣyantībhyām ujjhiṣyantībhyaḥ
Genitiveujjhiṣyantyāḥ ujjhiṣyantyoḥ ujjhiṣyantīnām
Locativeujjhiṣyantyām ujjhiṣyantyoḥ ujjhiṣyantīṣu

Compound ujjhiṣyanti - ujjhiṣyantī -

Adverb -ujjhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria