Declension table of udyukta

Deva

NeuterSingularDualPlural
Nominativeudyuktam udyukte udyuktāni
Vocativeudyukta udyukte udyuktāni
Accusativeudyuktam udyukte udyuktāni
Instrumentaludyuktena udyuktābhyām udyuktaiḥ
Dativeudyuktāya udyuktābhyām udyuktebhyaḥ
Ablativeudyuktāt udyuktābhyām udyuktebhyaḥ
Genitiveudyuktasya udyuktayoḥ udyuktānām
Locativeudyukte udyuktayoḥ udyukteṣu

Compound udyukta -

Adverb -udyuktam -udyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria