Declension table of udyukta

Deva

MasculineSingularDualPlural
Nominativeudyuktaḥ udyuktau udyuktāḥ
Vocativeudyukta udyuktau udyuktāḥ
Accusativeudyuktam udyuktau udyuktān
Instrumentaludyuktena udyuktābhyām udyuktaiḥ udyuktebhiḥ
Dativeudyuktāya udyuktābhyām udyuktebhyaḥ
Ablativeudyuktāt udyuktābhyām udyuktebhyaḥ
Genitiveudyuktasya udyuktayoḥ udyuktānām
Locativeudyukte udyuktayoḥ udyukteṣu

Compound udyukta -

Adverb -udyuktam -udyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria