Declension table of udyojita

Deva

NeuterSingularDualPlural
Nominativeudyojitam udyojite udyojitāni
Vocativeudyojita udyojite udyojitāni
Accusativeudyojitam udyojite udyojitāni
Instrumentaludyojitena udyojitābhyām udyojitaiḥ
Dativeudyojitāya udyojitābhyām udyojitebhyaḥ
Ablativeudyojitāt udyojitābhyām udyojitebhyaḥ
Genitiveudyojitasya udyojitayoḥ udyojitānām
Locativeudyojite udyojitayoḥ udyojiteṣu

Compound udyojita -

Adverb -udyojitam -udyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria