Declension table of udyamana

Deva

NeuterSingularDualPlural
Nominativeudyamanam udyamane udyamanāni
Vocativeudyamana udyamane udyamanāni
Accusativeudyamanam udyamane udyamanāni
Instrumentaludyamanena udyamanābhyām udyamanaiḥ
Dativeudyamanāya udyamanābhyām udyamanebhyaḥ
Ablativeudyamanāt udyamanābhyām udyamanebhyaḥ
Genitiveudyamanasya udyamanayoḥ udyamanānām
Locativeudyamane udyamanayoḥ udyamaneṣu

Compound udyamana -

Adverb -udyamanam -udyamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria