Declension table of udyama

Deva

MasculineSingularDualPlural
Nominativeudyamaḥ udyamau udyamāḥ
Vocativeudyama udyamau udyamāḥ
Accusativeudyamam udyamau udyamān
Instrumentaludyamena udyamābhyām udyamaiḥ udyamebhiḥ
Dativeudyamāya udyamābhyām udyamebhyaḥ
Ablativeudyamāt udyamābhyām udyamebhyaḥ
Genitiveudyamasya udyamayoḥ udyamānām
Locativeudyame udyamayoḥ udyameṣu

Compound udyama -

Adverb -udyamam -udyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria