Declension table of udvignamanas

Deva

NeuterSingularDualPlural
Nominativeudvignamanaḥ udvignamanasī udvignamanāṃsi
Vocativeudvignamanaḥ udvignamanasī udvignamanāṃsi
Accusativeudvignamanaḥ udvignamanasī udvignamanāṃsi
Instrumentaludvignamanasā udvignamanobhyām udvignamanobhiḥ
Dativeudvignamanase udvignamanobhyām udvignamanobhyaḥ
Ablativeudvignamanasaḥ udvignamanobhyām udvignamanobhyaḥ
Genitiveudvignamanasaḥ udvignamanasoḥ udvignamanasām
Locativeudvignamanasi udvignamanasoḥ udvignamanaḥsu

Compound udvignamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria