Declension table of udvignacitta

Deva

NeuterSingularDualPlural
Nominativeudvignacittam udvignacitte udvignacittāni
Vocativeudvignacitta udvignacitte udvignacittāni
Accusativeudvignacittam udvignacitte udvignacittāni
Instrumentaludvignacittena udvignacittābhyām udvignacittaiḥ
Dativeudvignacittāya udvignacittābhyām udvignacittebhyaḥ
Ablativeudvignacittāt udvignacittābhyām udvignacittebhyaḥ
Genitiveudvignacittasya udvignacittayoḥ udvignacittānām
Locativeudvignacitte udvignacittayoḥ udvignacitteṣu

Compound udvignacitta -

Adverb -udvignacittam -udvignacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria