Declension table of udvigna

Deva

NeuterSingularDualPlural
Nominativeudvignam udvigne udvignāni
Vocativeudvigna udvigne udvignāni
Accusativeudvignam udvigne udvignāni
Instrumentaludvignena udvignābhyām udvignaiḥ
Dativeudvignāya udvignābhyām udvignebhyaḥ
Ablativeudvignāt udvignābhyām udvignebhyaḥ
Genitiveudvignasya udvignayoḥ udvignānām
Locativeudvigne udvignayoḥ udvigneṣu

Compound udvigna -

Adverb -udvignam -udvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria