Declension table of udvigna

Deva

MasculineSingularDualPlural
Nominativeudvignaḥ udvignau udvignāḥ
Vocativeudvigna udvignau udvignāḥ
Accusativeudvignam udvignau udvignān
Instrumentaludvignena udvignābhyām udvignaiḥ udvignebhiḥ
Dativeudvignāya udvignābhyām udvignebhyaḥ
Ablativeudvignāt udvignābhyām udvignebhyaḥ
Genitiveudvignasya udvignayoḥ udvignānām
Locativeudvigne udvignayoḥ udvigneṣu

Compound udvigna -

Adverb -udvignam -udvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria