Declension table of udvat

Deva

NeuterSingularDualPlural
Nominativeudvat udvantī udvatī udvanti
Vocativeudvat udvantī udvatī udvanti
Accusativeudvat udvantī udvatī udvanti
Instrumentaludvatā udvadbhyām udvadbhiḥ
Dativeudvate udvadbhyām udvadbhyaḥ
Ablativeudvataḥ udvadbhyām udvadbhyaḥ
Genitiveudvataḥ udvatoḥ udvatām
Locativeudvati udvatoḥ udvatsu

Adverb -udvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria