Declension table of udvat

Deva

FeminineSingularDualPlural
Nominativeudvat udvatau udvataḥ
Vocativeudvat udvatau udvataḥ
Accusativeudvatam udvatau udvataḥ
Instrumentaludvatā udvadbhyām udvadbhiḥ
Dativeudvate udvadbhyām udvadbhyaḥ
Ablativeudvataḥ udvadbhyām udvadbhyaḥ
Genitiveudvataḥ udvatoḥ udvatām
Locativeudvati udvatoḥ udvatsu

Compound udvat -

Adverb -udvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria