Declension table of udvarta

Deva

MasculineSingularDualPlural
Nominativeudvartaḥ udvartau udvartāḥ
Vocativeudvarta udvartau udvartāḥ
Accusativeudvartam udvartau udvartān
Instrumentaludvartena udvartābhyām udvartaiḥ udvartebhiḥ
Dativeudvartāya udvartābhyām udvartebhyaḥ
Ablativeudvartāt udvartābhyām udvartebhyaḥ
Genitiveudvartasya udvartayoḥ udvartānām
Locativeudvarte udvartayoḥ udvarteṣu

Compound udvarta -

Adverb -udvartam -udvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria