Declension table of udvahana

Deva

NeuterSingularDualPlural
Nominativeudvahanam udvahane udvahanāni
Vocativeudvahana udvahane udvahanāni
Accusativeudvahanam udvahane udvahanāni
Instrumentaludvahanena udvahanābhyām udvahanaiḥ
Dativeudvahanāya udvahanābhyām udvahanebhyaḥ
Ablativeudvahanāt udvahanābhyām udvahanebhyaḥ
Genitiveudvahanasya udvahanayoḥ udvahanānām
Locativeudvahane udvahanayoḥ udvahaneṣu

Compound udvahana -

Adverb -udvahanam -udvahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria