Declension table of udvaha

Deva

MasculineSingularDualPlural
Nominativeudvahaḥ udvahau udvahāḥ
Vocativeudvaha udvahau udvahāḥ
Accusativeudvaham udvahau udvahān
Instrumentaludvahena udvahābhyām udvahaiḥ udvahebhiḥ
Dativeudvahāya udvahābhyām udvahebhyaḥ
Ablativeudvahāt udvahābhyām udvahebhyaḥ
Genitiveudvahasya udvahayoḥ udvahānām
Locativeudvahe udvahayoḥ udvaheṣu

Compound udvaha -

Adverb -udvaham -udvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria