Declension table of udvāṣpa

Deva

NeuterSingularDualPlural
Nominativeudvāṣpam udvāṣpe udvāṣpāṇi
Vocativeudvāṣpa udvāṣpe udvāṣpāṇi
Accusativeudvāṣpam udvāṣpe udvāṣpāṇi
Instrumentaludvāṣpeṇa udvāṣpābhyām udvāṣpaiḥ
Dativeudvāṣpāya udvāṣpābhyām udvāṣpebhyaḥ
Ablativeudvāṣpāt udvāṣpābhyām udvāṣpebhyaḥ
Genitiveudvāṣpasya udvāṣpayoḥ udvāṣpāṇām
Locativeudvāṣpe udvāṣpayoḥ udvāṣpeṣu

Compound udvāṣpa -

Adverb -udvāṣpam -udvāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria