Declension table of udvāṣpa

Deva

MasculineSingularDualPlural
Nominativeudvāṣpaḥ udvāṣpau udvāṣpāḥ
Vocativeudvāṣpa udvāṣpau udvāṣpāḥ
Accusativeudvāṣpam udvāṣpau udvāṣpān
Instrumentaludvāṣpeṇa udvāṣpābhyām udvāṣpaiḥ udvāṣpebhiḥ
Dativeudvāṣpāya udvāṣpābhyām udvāṣpebhyaḥ
Ablativeudvāṣpāt udvāṣpābhyām udvāṣpebhyaḥ
Genitiveudvāṣpasya udvāṣpayoḥ udvāṣpāṇām
Locativeudvāṣpe udvāṣpayoḥ udvāṣpeṣu

Compound udvāṣpa -

Adverb -udvāṣpam -udvāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria