Declension table of udvṛtta

Deva

NeuterSingularDualPlural
Nominativeudvṛttam udvṛtte udvṛttāni
Vocativeudvṛtta udvṛtte udvṛttāni
Accusativeudvṛttam udvṛtte udvṛttāni
Instrumentaludvṛttena udvṛttābhyām udvṛttaiḥ
Dativeudvṛttāya udvṛttābhyām udvṛttebhyaḥ
Ablativeudvṛttāt udvṛttābhyām udvṛttebhyaḥ
Genitiveudvṛttasya udvṛttayoḥ udvṛttānām
Locativeudvṛtte udvṛttayoḥ udvṛtteṣu

Compound udvṛtta -

Adverb -udvṛttam -udvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria