Declension table of udvṛtta

Deva

MasculineSingularDualPlural
Nominativeudvṛttaḥ udvṛttau udvṛttāḥ
Vocativeudvṛtta udvṛttau udvṛttāḥ
Accusativeudvṛttam udvṛttau udvṛttān
Instrumentaludvṛttena udvṛttābhyām udvṛttaiḥ udvṛttebhiḥ
Dativeudvṛttāya udvṛttābhyām udvṛttebhyaḥ
Ablativeudvṛttāt udvṛttābhyām udvṛttebhyaḥ
Genitiveudvṛttasya udvṛttayoḥ udvṛttānām
Locativeudvṛtte udvṛttayoḥ udvṛtteṣu

Compound udvṛtta -

Adverb -udvṛttam -udvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria