Declension table of udrikta

Deva

MasculineSingularDualPlural
Nominativeudriktaḥ udriktau udriktāḥ
Vocativeudrikta udriktau udriktāḥ
Accusativeudriktam udriktau udriktān
Instrumentaludriktena udriktābhyām udriktaiḥ udriktebhiḥ
Dativeudriktāya udriktābhyām udriktebhyaḥ
Ablativeudriktāt udriktābhyām udriktebhyaḥ
Genitiveudriktasya udriktayoḥ udriktānām
Locativeudrikte udriktayoḥ udrikteṣu

Compound udrikta -

Adverb -udriktam -udriktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria