Declension table of udita_1

Deva

NeuterSingularDualPlural
Nominativeuditam udite uditāni
Vocativeudita udite uditāni
Accusativeuditam udite uditāni
Instrumentaluditena uditābhyām uditaiḥ
Dativeuditāya uditābhyām uditebhyaḥ
Ablativeuditāt uditābhyām uditebhyaḥ
Genitiveuditasya uditayoḥ uditānām
Locativeudite uditayoḥ uditeṣu

Compound udita -

Adverb -uditam -uditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria