Declension table of udīkṣā

Deva

FeminineSingularDualPlural
Nominativeudīkṣā udīkṣe udīkṣāḥ
Vocativeudīkṣe udīkṣe udīkṣāḥ
Accusativeudīkṣām udīkṣe udīkṣāḥ
Instrumentaludīkṣayā udīkṣābhyām udīkṣābhiḥ
Dativeudīkṣāyai udīkṣābhyām udīkṣābhyaḥ
Ablativeudīkṣāyāḥ udīkṣābhyām udīkṣābhyaḥ
Genitiveudīkṣāyāḥ udīkṣayoḥ udīkṣāṇām
Locativeudīkṣāyām udīkṣayoḥ udīkṣāsu

Adverb -udīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria