Declension table of udīcī

Deva

FeminineSingularDualPlural
Nominativeudīcī udīcyau udīcyaḥ
Vocativeudīci udīcyau udīcyaḥ
Accusativeudīcīm udīcyau udīcīḥ
Instrumentaludīcyā udīcībhyām udīcībhiḥ
Dativeudīcyai udīcībhyām udīcībhyaḥ
Ablativeudīcyāḥ udīcībhyām udīcībhyaḥ
Genitiveudīcyāḥ udīcyoḥ udīcīnām
Locativeudīcyām udīcyoḥ udīcīṣu

Compound udīci - udīcī -

Adverb -udīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria