Declension table of udgīti

Deva

FeminineSingularDualPlural
Nominativeudgītiḥ udgītī udgītayaḥ
Vocativeudgīte udgītī udgītayaḥ
Accusativeudgītim udgītī udgītīḥ
Instrumentaludgītyā udgītibhyām udgītibhiḥ
Dativeudgītyai udgītaye udgītibhyām udgītibhyaḥ
Ablativeudgītyāḥ udgīteḥ udgītibhyām udgītibhyaḥ
Genitiveudgītyāḥ udgīteḥ udgītyoḥ udgītīnām
Locativeudgītyām udgītau udgītyoḥ udgītiṣu

Compound udgīti -

Adverb -udgīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria