Declension table of udghuṣṭa

Deva

NeuterSingularDualPlural
Nominativeudghuṣṭam udghuṣṭe udghuṣṭāni
Vocativeudghuṣṭa udghuṣṭe udghuṣṭāni
Accusativeudghuṣṭam udghuṣṭe udghuṣṭāni
Instrumentaludghuṣṭena udghuṣṭābhyām udghuṣṭaiḥ
Dativeudghuṣṭāya udghuṣṭābhyām udghuṣṭebhyaḥ
Ablativeudghuṣṭāt udghuṣṭābhyām udghuṣṭebhyaḥ
Genitiveudghuṣṭasya udghuṣṭayoḥ udghuṣṭānām
Locativeudghuṣṭe udghuṣṭayoḥ udghuṣṭeṣu

Compound udghuṣṭa -

Adverb -udghuṣṭam -udghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria