Declension table of udghoṣaṇā

Deva

FeminineSingularDualPlural
Nominativeudghoṣaṇā udghoṣaṇe udghoṣaṇāḥ
Vocativeudghoṣaṇe udghoṣaṇe udghoṣaṇāḥ
Accusativeudghoṣaṇām udghoṣaṇe udghoṣaṇāḥ
Instrumentaludghoṣaṇayā udghoṣaṇābhyām udghoṣaṇābhiḥ
Dativeudghoṣaṇāyai udghoṣaṇābhyām udghoṣaṇābhyaḥ
Ablativeudghoṣaṇāyāḥ udghoṣaṇābhyām udghoṣaṇābhyaḥ
Genitiveudghoṣaṇāyāḥ udghoṣaṇayoḥ udghoṣaṇānām
Locativeudghoṣaṇāyām udghoṣaṇayoḥ udghoṣaṇāsu

Adverb -udghoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria