Declension table of udghoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeudghoṣaṇam udghoṣaṇe udghoṣaṇāni
Vocativeudghoṣaṇa udghoṣaṇe udghoṣaṇāni
Accusativeudghoṣaṇam udghoṣaṇe udghoṣaṇāni
Instrumentaludghoṣaṇena udghoṣaṇābhyām udghoṣaṇaiḥ
Dativeudghoṣaṇāya udghoṣaṇābhyām udghoṣaṇebhyaḥ
Ablativeudghoṣaṇāt udghoṣaṇābhyām udghoṣaṇebhyaḥ
Genitiveudghoṣaṇasya udghoṣaṇayoḥ udghoṣaṇānām
Locativeudghoṣaṇe udghoṣaṇayoḥ udghoṣaṇeṣu

Compound udghoṣaṇa -

Adverb -udghoṣaṇam -udghoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria