Declension table of udghāta

Deva

MasculineSingularDualPlural
Nominativeudghātaḥ udghātau udghātāḥ
Vocativeudghāta udghātau udghātāḥ
Accusativeudghātam udghātau udghātān
Instrumentaludghātena udghātābhyām udghātaiḥ udghātebhiḥ
Dativeudghātāya udghātābhyām udghātebhyaḥ
Ablativeudghātāt udghātābhyām udghātebhyaḥ
Genitiveudghātasya udghātayoḥ udghātānām
Locativeudghāte udghātayoḥ udghāteṣu

Compound udghāta -

Adverb -udghātam -udghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria