Declension table of udghāṭana

Deva

MasculineSingularDualPlural
Nominativeudghāṭanaḥ udghāṭanau udghāṭanāḥ
Vocativeudghāṭana udghāṭanau udghāṭanāḥ
Accusativeudghāṭanam udghāṭanau udghāṭanān
Instrumentaludghāṭanena udghāṭanābhyām udghāṭanaiḥ udghāṭanebhiḥ
Dativeudghāṭanāya udghāṭanābhyām udghāṭanebhyaḥ
Ablativeudghāṭanāt udghāṭanābhyām udghāṭanebhyaḥ
Genitiveudghāṭanasya udghāṭanayoḥ udghāṭanānām
Locativeudghāṭane udghāṭanayoḥ udghāṭaneṣu

Compound udghāṭana -

Adverb -udghāṭanam -udghāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria