Declension table of udghāṭaka

Deva

MasculineSingularDualPlural
Nominativeudghāṭakaḥ udghāṭakau udghāṭakāḥ
Vocativeudghāṭaka udghāṭakau udghāṭakāḥ
Accusativeudghāṭakam udghāṭakau udghāṭakān
Instrumentaludghāṭakena udghāṭakābhyām udghāṭakaiḥ udghāṭakebhiḥ
Dativeudghāṭakāya udghāṭakābhyām udghāṭakebhyaḥ
Ablativeudghāṭakāt udghāṭakābhyām udghāṭakebhyaḥ
Genitiveudghāṭakasya udghāṭakayoḥ udghāṭakānām
Locativeudghāṭake udghāṭakayoḥ udghāṭakeṣu

Compound udghāṭaka -

Adverb -udghāṭakam -udghāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria