Declension table of udghaṭita

Deva

NeuterSingularDualPlural
Nominativeudghaṭitam udghaṭite udghaṭitāni
Vocativeudghaṭita udghaṭite udghaṭitāni
Accusativeudghaṭitam udghaṭite udghaṭitāni
Instrumentaludghaṭitena udghaṭitābhyām udghaṭitaiḥ
Dativeudghaṭitāya udghaṭitābhyām udghaṭitebhyaḥ
Ablativeudghaṭitāt udghaṭitābhyām udghaṭitebhyaḥ
Genitiveudghaṭitasya udghaṭitayoḥ udghaṭitānām
Locativeudghaṭite udghaṭitayoḥ udghaṭiteṣu

Compound udghaṭita -

Adverb -udghaṭitam -udghaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria